A 416-39 Jyotiṣaślokasaṅgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 416/39
Title: Jyotiṣaślokasaṅgraha
Dimensions: 12.5 x 5.9 cm x 21 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1696
Remarks:
Reel No. A 416-39 Inventory No. 25246
Title Jyautiṣaślokasaṃgraha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material Thyāsaphū
State incomplete, damage
Size 12.5 x 6.0 cm
Folios 21
Lines per Folio 5
Place of Deposit NAK
Accession No. 1/1696
Manuscript Features
nakṣatrāvasthātālikā in 7 expos.
Excerpts
Beginning
❖ akṣekamaṇḍilagate yadi jīvabhānu, (!)
śukrāṣṭake (2) amalarāja guluś ca siṃhe | (!)
nālambhate vratavivāha (3) gṛhe ca yātrā,
padārthanirnnayagathā yadi mantra(4)dikṣā || || (!)
ālabhyajanmadivase, yāvat triṃśadi(5)naṃ bhavet |
janmamāsa sa vijñeya, garhitaḥ sarvvakarmasu || (exp8a:1–5)
End
mastake paṭṭavaṃdhaḥ syān mukhemi (2)‥‥bhojakaḥ ||
skaṃdhe gajas kaṃdhagāmī, vāhusthāne (3) cyuto bhavet ||
pāṇau ca jāyate cauro, hṛdaye ceśva(4)ro naraḥ ||
svalpatoṣī bhaven-nābhau, paradārārato gude
(5) jaṃghayoḥ paradeśīsyā, (!) pāde paryyatanaṃ (!) sadā || ||śubham || (exp.13:1–5)
Microfilm Details
Reel No. A 416/39
Date of Filming 02-08-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 17-05-2005
Bibliography