A 416-39 Jyotiṣaślokasaṅgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 416/39
Title: Jyotiṣaślokasaṅgraha
Dimensions: 12.5 x 5.9 cm x 21 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1696
Remarks:


Reel No. A 416-39 Inventory No. 25246

Title Jyautiṣaślokasaṃgraha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material Thyāsaphū

State incomplete, damage

Size 12.5 x 6.0 cm

Folios 21

Lines per Folio 5

Place of Deposit NAK

Accession No. 1/1696

Manuscript Features

nakṣatrāvasthātālikā in 7 expos.

Excerpts

Beginning

❖ akṣekamaṇḍilagate yadi jīvabhānu, (!)

śukrāṣṭake (2) amalarāja guluś ca siṃhe | (!)

nālambhate vratavivāha (3) gṛhe ca yātrā,

padārthanirnnayagathā yadi mantra(4)dikṣā || || (!)

ālabhyajanmadivase, yāvat triṃśadi(5)naṃ bhavet |

janmamāsa sa vijñeya, garhitaḥ sarvvakarmasu || (exp8a:1–5)

End

mastake paṭṭavaṃdhaḥ syān mukhemi (2)‥‥bhojakaḥ || 

skaṃdhe gajas kaṃdhagāmī, vāhusthāne (3) cyuto bhavet ||

pāṇau ca jāyate cauro, hṛdaye ceśva(4)ro naraḥ ||

svalpatoṣī bhaven-nābhau, paradārārato gude

(5) jaṃghayoḥ paradeśīsyā, (!) pāde paryyatanaṃ (!) sadā || ||śubham || (exp.13:1–5)

Microfilm Details

Reel No. A 416/39

Date of Filming 02-08-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 17-05-2005

Bibliography